Śrīkoṣa
Chapter 36

Verse 36.324

वामनं खर्वमूर्तिं च वैश्वरूप्येण संस्थितम् ? ।
मध्यदेशे तु गङ्गायाः कुरुक्षेत्रे तु पौष्कर ॥ ३२५ ॥