Śrīkoṣa
Chapter 36

Verse 36.333

गिरौ गोवर्धनाख्ये तु देवस्सर्वेश्वरो हरिः ।
संस्थितः पूजिते स्थाने गवां निष्क्रमणेषु च ॥ ३३४ ॥