Śrīkoṣa
Chapter 5

Verse 5.56

शेषं तु दशपादाहे ? रञ्जयेच्छयामलेन च (ख्: -लेन वा) ।
इत्युक्तं वसुगर्भं ते सर्वकामप्रदं शृणु ॥ ५६ ॥