Śrīkoṣa
Chapter 36

Verse 36.345

सिद्धानां च मुनीनां च देवानां मृत्युजित् स्थितः ।
द्विधा कर्तागणोपेतं ? देवं गरुडवाहनम् ॥ ३४६ ॥