Śrīkoṣa
Chapter 36

Verse 36.346

सालवृक्षभुजोद्देशे सालिग्रामे स्थितो विभुः ।
त्रिकूटगिरिपृष्ठे तु गम्ये गगनचारिणाम् ॥ ३४७ ॥