Śrīkoṣa
Chapter 36

Verse 36.348

गङ्गासमुद्रसंयोगे क्षित्युद्देशे मनोरमे ।
यज्ञभुग्भगवान् देवो नैमिशे सिद्धपूजिते ॥ ३४९ ॥