Śrīkoṣa
Chapter 36

Verse 36.350

रक्षोगणकुलं चैव संस्थितस्तज्जयैषिणाम् ।
उत्पलावर्तके देशे शौरिसञ्ज्ञोऽच्युतस्स च ॥ ३५१ ॥