Śrīkoṣa
Chapter 36

Verse 36.353

सिद्धैस्सुरगणैस्सार्धं गगने चापि पौष्कर ।
देवदेवेशनाम्नाथ हस्तिपर्वतमस्तके ॥ ३५४ ॥