Śrīkoṣa
Chapter 36

Verse 36.356

शिपिविष्टाख्यया देवश्शिपिविष्टव्रते स्थितः ।
प्राक्समुद्रापयाने तु भूभागे शुभलक्षणे ॥ ३५७ ॥