Śrīkoṣa
Chapter 36

Verse 36.358

मणिबन्धं समासाद्य नित्यं सन्निहितः स्थितः ।
मगधामण्डले विप्र महाबोधधराश्रितः ॥ ३५९ ॥