Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 36
Verse 36.361
Previous
Next
Original
भगवान् सोमसञ्ज्ञस्तु सोमतीर्थाश्रमेऽपि च ।
अग्निस्वरूपमजितं संस्थितं बडबानले ॥ ३६२ ॥
Previous Verse
Next Verse