Śrīkoṣa
Chapter 36

Verse 36.363

जयाख्ययोज्जयिन्यां वै स्थितः पापजये नृणाम् ।
काश्मीरमण्डले पुण्ये क्षेत्रे चक्रधराभिधे ॥ ३६४ ॥