Śrīkoṣa
Chapter 36

Verse 36.366

स्थितः पिण्डारके देवो विष्वक्सेनस्सनातनः ।
शुभमासाद्य भूभागं प्राग्ज्योतिषपुरे तथा ॥ ३६७ ॥