Śrīkoṣa
Chapter 36

Verse 36.370

शङ्कराख्ये तु भूभागे सर्वदेवनिषेविते ।
ज्ञानमूर्तिर्जगन्नाथस्संस्थितश्शुभकृन्नृणाम् ॥ ३७१ ॥