Śrīkoṣa
Chapter 36

Verse 36.372

एतेऽवताराः कथिताः लेशतः कमलोद्भव ।
एभिः क्षितितलं व्याप्तं पौनः पुन्येन च स्वयम् ॥ ३७३ ॥