Śrīkoṣa
Chapter 36

Verse 36.373

संसारिणां जनानां तु अनुग्रहधियाब्जज ।
सङ्कीर्तनमगम्यानां त्रिसन्ध्यं नित्यमाचरेत् ॥ ३७४ ॥