Śrīkoṣa
Chapter 36

Verse 36.375

साङ्कर्यपरिहारेण द्रष्टव्याप्ते सदैव हि ।
ऋषिभिस्सामरैस्सिद्धैस्स्वाश्रमेषु महत्सु च ॥ ३७६ ॥