Śrīkoṣa
Chapter 5

Verse 5.60

षड्गलोपगलेष्वत्र कोणात् कोणं द्विसप्तकम् ।
कृत्वैवं पूरयेत् प्राग्वदन्तरं व्योमपीठयोः ॥ ६० ॥