Śrīkoṣa
Chapter 36

Verse 36.376

जलाशयेषु पुण्येषु पृथिव्यां विविधेषु च ।
सर्वे भगवदाकारा विभवव्यूहलक्षणाः ॥ ३७७ ॥