Śrīkoṣa
Chapter 36

Verse 36.378

स्थित्या नानाप्रकारा ये भूतभव्यादिकाख्यया ।
सौम्याग्नेयोभयाख्येन सन्निवेशवशेन वै ॥ ३७९ ॥