Śrīkoṣa
Chapter 36

Verse 36.379

लीलारुचिमयेनैव चित्तसौख्यप्रदेन च ।
भुजाद्यायुधसन्धानकेतुभेदेन वै सह । ३८० ॥