Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 36
Verse 36.380
Previous
Next
Original
अलङ्कृतश्च ? भूभागं मनुजैस्त्वेवमेव हि ।
भक्तैरनुगृहीतैश्च सिद्धाद्यैश्च यथोदितम् ॥ ३८१ ॥
Previous Verse
Next Verse