Śrīkoṣa
Chapter 36

Verse 36.380

अलङ्कृतश्च ? भूभागं मनुजैस्त्वेवमेव हि ।
भक्तैरनुगृहीतैश्च सिद्धाद्यैश्च यथोदितम् ॥ ३८१ ॥