Śrīkoṣa
Chapter 36

Verse 36.393

आकारास्सन्न्निवेशाच्च पारमेश्वरमन्यथा ।
अन्यथा वै जगत्यस्मिन् ख्याताख्यातं च शाश्वतम् ॥ ३९४ ॥