Śrīkoṣa
Chapter 5

Verse 5.62

शुक्लपक्षोपमेनाथ रञ्जयेद्वीथिका द्विज ।
द्वाराणि स्फटिकाभेन रक्तरागेण वाऽश्रयः ॥ ६२ ॥