Śrīkoṣa
Chapter 36

Verse 36.397

निर्दोषं (ग्, घ्: निर्दोषं सकलं शुद्धम्) सलिलं शुद्धं पादपौषधिसङ्कुलम् ।
स्थितिं कृत्वा स्थिरां तत्र कर्मणा मनसा ततः ॥ ३९८ ॥