Śrīkoṣa
Chapter 36

Verse 36.398

सुलक्षणं तु पाषाणं दृष्ट्वा चान्यत्र बाहृतम् ।
विश्वकर्मकुलोद्भूतं समाज्ञाप्य तु शिल्पिनम् ॥ ३९९ ॥