Śrīkoṣa
Chapter 36

Verse 36.399

उपलेऽस्मिञ्जगद्योनेर्विष्णोस्सर्वेश्वरस्य च ।
पादारविन्दमुद्रां च सम्पाद्य च मनोहराम् ॥ ४०० ॥