Śrīkoṣa
Chapter 36

Verse 36.401

निवेशं तत्र कृत्वा वै भक्तिपूतेन कर्मणा ।
अपरे तु द्विजश्रेष्ठा भक्तिबृंहितमानसाः ॥ ४०२ ॥