Śrīkoṣa
Chapter 36

Verse 36.402

कुर्वन्ति सन्निवेशं च भक्तानां हितकाम्यया ।
पूर्वोक्तेषु च देशेषु सिद्धाद्यैरचितेषु च ॥ ४०३ ॥