Śrīkoṣa
Chapter 36

Verse 36.403

मुद्रितेषु सहस्रारपूर्वमुद्रागणेषु च ।
पाषाणैर्वा महाबुद्धेरासृष्टेः पूजनेषु च ॥ ४०४ ॥