Śrīkoṣa
Chapter 36

Verse 36.406

एवं पुष्करसम्भूत ग्रामाश्च विषयाखिलाः ।
नगरास्सपुरा राज्ञां प्रख्याता ये क्षितौ शुभाः ॥ ४०७ ॥