Śrīkoṣa
Chapter 36

Verse 36.413

प्रातिमं विग्रहं शश्वत्सर्वेषां श्रेयसे तु वै ।
निर्जनायतनानां तु धर्मार्थं यस्समाचरेत् ॥ ४१४ ॥