Śrīkoṣa
Chapter 36

Verse 36.414

दोषोपशमनं तस्य सर्वदुःखक्षयो भवेत् ।
भविनामाप्तपूर्णानां महामोहक्षयाय च ॥ ४१५ ॥