Śrīkoṣa
Chapter 5

Verse 5.64

एकोनसप्तत्यधिकमम्बुजं चक्रमध्यतः (ख्: चाक्र-) ।
कोष्ठकैः पञ्चविंशद्भिः पङ्क्त्या पीठं तु तद्बहिः ॥ ६४ ॥