Śrīkoṣa
Chapter 36

Verse 36.418

सह विन्यासकाले तु वाचकेन महात्मना ।
एवमेवमनादित्वं द्रव्यजास्वाकृतीषु च ॥ ४१९ ॥