Śrīkoṣa
Chapter 36

Verse 36.425

शङ्खचक्रगदापद्मपूर्वाद्यायुधसङ्ग्रहात् ।
यथोद्दिष्टक्रमेणैव लोकेशादिषु वै पुरा ॥ ४२६ ॥