Śrīkoṣa
Chapter 36

Verse 36.431

प्रतिबिम्बमयीं व्यक्तिं स्वयमेवाच्युतेन वा ।
जीर्णदोषं विना चैव चालनं यदशान्तिकम् ॥ ४३२ ॥