Śrīkoṣa
Chapter 36

Verse 36.435

कृता वै ध्वस्तदोषाश्च निर्विघ्नं निर्मलाः पुनः ।
निवेशितास्सुसिद्धाद्यैस्तीर्थैः क्षेत्रवनेषु च ॥ ४३६ ॥