Śrīkoṣa
Chapter 5

Verse 5.66

कण्ठं (ख्: कर्णम्) भागत्रयेणैव पञ्चभिश्चोपकर्णिकम् ।
द्वारोपगस्य (ख्: द्वारोभयस्य) मध्यात्तु अष्टौ शोभाद्वये (क्, ग्: शोभदये) भवेत् ॥ ६६ ॥