Śrīkoṣa
Chapter 36

Verse 36.437

त चान्तकाले मज्जन्ति घोरे तमसि दुस्सहे ।
स्वल्पवित्तैरतस्तस्मादल्पबोधसमन्वितैः ॥ ४३८ ॥