Śrīkoṣa
Chapter 36

Verse 36.439

गृहीतासु स्थिरात्वेवमसिधैश्चापि कल्पितः ।
दोषैस्सदिग्विभङ्गाद्यैरन्यथात्वं न याति च ॥ ४४० ॥