Śrīkoṣa
Chapter 36

Verse 36.441

भूत्या कान्त्या च कीर्त्या च क्रियया चाप्रमेयया ।
दुष्टोपशान्तिदा शक्त्या सिद्धिदा या च वै सह ॥ ४४२ ॥