Śrīkoṣa
Chapter 36

Verse 36.443

एवं क्षेत्रेश्वराणां तु सक्षेत्राणां मयाऽब्जज ॥
प्रकाशितं रहस्यं च भुक्तये भविनां (क्, ख्: ह विनात्मना) मया ॥ ४४४ ॥