Śrīkoṣa
Chapter 36

Verse 36.445

अथ भूमितले जाता प्रलयाख्ये महान्ति ते ।
क्षेत्रे क्षेत्रेश्वराणां तु रहस्यमवधारय ॥ ४४६ ॥