Śrīkoṣa
Chapter 1

Verse 1.46

फलं सङ्कल्पपूर्वं स्याद्विद्धि तीव्रतरं नृणाम् ।
क्रियानिर्वहणात्तात सङ्कल्पोऽसाधितस्य च ॥ ४७ ॥