Śrīkoṣa
Chapter 5

Verse 5.67

अथ षट्केन सट्केन कुर्यात् कोणचतुष्टयम् ।
कृत्वैवं व्यञ्जयेद्व्योम बाह्यं रक्तारुणेन तु ॥ ६७ ॥