Śrīkoṣa
Chapter 36

Verse 36.448

क्ष्मामण्डलोपसंहारकालं क्षेत्रधरैस्सह ।
स्थितिमीश्वरतत्त्वे तु कुर्वन्ति च तदिच्छया ॥ ४४९ ॥