Śrīkoṣa
Chapter 36

Verse 36.449

सविश्वव्यक्तिसमये प्राग्व्यक्तिं प्रवदन्ति च ।
जातिजन्मतथादेशदुःखैर्देहोत्थितैस्सह ॥ ४५० ॥