Śrīkoṣa
Chapter 36

Verse 36.451

सम्यग्ज्ञानं विजानन्तो क्षेत्रीयानुग्रहेण वा ।
वाविष्कृता भवेद्भक्तिस्तीव्रभक्त्याद्यनुग्रहात् ॥ ४५२ ॥