Śrīkoṣa
Chapter 36

Verse 36.458

बीजानां हि यथाकालं व्याप्तानां फलमल्पदा ।
एवं ? व्यापारनानाच्च क्षेत्रेष्वायतनेषु च ॥ ४५९ ॥